अधिसंवत्सरम्
सानन्दो दृश्यते लोको गतं शैत्यं शीतमयम् उदित: स्वर्मयो रम्य ऋतुराजा वसन्तोSयम् ।
- आचार्यः दीपेन्द्रः गाैतमः
- इलामः
वसन्तर्तुः
सानन्दो दृश्यते लोको गतं शैत्यं शीतमयम्
उदित: स्वर्मयो रम्य ऋतुराजा वसन्तोSयम् ।
पृथ्व्यस्ति शुकतुल्याभा हारितनूतनाङ्कुरै:
आकृत्या रमणीया सा जातिरसालचम्पकै: ।
द्यौरस्ति शुभ्रकान्तिदा ज्योत्स्नया रमते निशा
कौति रौति शुकी , कोको निरानन्दाSस्ति का दिशा ?
हृद्यं सुवासनापूर्णं दिव्यसौन्दर्यवर्षणम्
स्वर्शेषं दधते सर्वे तथाहि परभृत्स्वनम् ।
ग्रीष्मर्तु:
रश्मिरुपेषव: तप्ता: ग्रीष्मदूता: समागता:
स्वर्माधुर्यमपाकृत्य वासन्तीकान्तिदूषिता ।
उष्णजलमुष्णवायु उष्णाकाशोष्णभूतला:
लोक: सर्वो तृषा व्यग्रो वृक्षच्छायैव शीतला ।
भीष्मसंतापपूर्णश्च शकुनिध्वनिसंकुल:
कृष्णकादम्बिनी शून्यो द्युतेवास्ति नभस्तल: ।
काकाकुलो जलाकाङ्क्षी ह्यप्राप्ते मेघदर्शनम्
स्वकान्तान्वेषणे मग्न: पान्थेवारब्धगायनम् ।
वर्षर्तु:
प्रजाहर्षं समासाद्य पयोधृग्विद्युता सम:
समापन्ना प्रिया बर्षा सुधारुपा मनोरमा ।
रङ्गोSभूद् ख: नटो मेघ: सीता सौदामिनी नटी
पूर्वरङ्गं विधास्यन्ति सरागं किटि धाकिटी ।
न स्थानं मानमिच्छन्ति ज्ञातिवर्ण्यं न गण्यते
जीवने बर्षणे मन्ये ब्रह्मभूया पयोमुच: ।
समानमददान्मेघ: सर्वत्रैव सुधाजलम्
स्वकीयोSयं परो वेति कुत आसीन्महात्मनाम् ।
शरदर्तु:
गता बर्षा क्षिति: शुद्धा पचन्तेSन्नादयश्शनै:
नूत्नयुक्ति: नवोत्साह: शरदि धार्यते जनै: ।
पक्वान्नस्य सुगन्धेन मोदते ग्राम्यजीवनम्
दुर्गाप्रीतिमयूखेन दहन्ति दोषरावणम् ।
क्वचिद्गीतं क्वचिन्नृत्यं कुत्रचिद्दीपमालिकाम्
मिष्टान्नस्य नगं दृष्ट्वा को वा नात्र मुमोद्यते ?
हेमन्तर्तु:
मलीमसा समायातो नीत्वाSSलस्यं भयङ्करम्
हिमदन्तुरहेमन्त: कम्पयद्दिग्दिगन्तरम् ।
शीताSSक्रान्तं जगत्सर्वं विलुप्ता: पुष्पल्लवा:
प्रकृतिर्हि निरानन्दा धरणी हतगौरवा ।
नास्ति भक्ष्यं फलं किञ्चित् न मृदुकोमलाङ्कुरा:
पक्षिणो दुर्मनायन्ते दु:खायन्ते च जन्तव: ।
हृदेव दुर्विनीतानामर्कदीधितिमन्दता
तथा पत्राणि स्त्रंसन्ते पामरा रौरवे यथा ।
शिशिरर्तु:
यथाSSसीन्महिमा पूर्वं तथा हि शिशिरस्थिति:
हिमबृष्टिर्क्षुदाधिक्यं निरुद्धा जगतो गति: ।
वातचिन्ताSSकुलो लोको वारिसंसर्गघातक:
ऊर्णवस्त्रान्तरे सर्वे यथा गर्भस्थजातक: ।
उदितार्केSपि नेच्छन्ति त्यक्तुं नैपालकम्बलम्
उद्योगविरतास्सर्वे प्रियं कृशानुकेवलम् ।
इत्थं संवत्सरो याति भूयो नवो भविष्यति
जनैराचर्यते नित्यं यथायोग्यं यथा मति: ।
---