अधिसंवत्सरम्

सानन्दो दृश्यते लोको गतं शैत्यं शीतमयम् उदित: स्वर्मयो रम्य ऋतुराजा वसन्तोSयम् ।

अधिसंवत्सरम्

 

वसन्तर्तुः

सानन्दो दृश्यते लोको गतं शैत्यं शीतमयम्

उदित: स्वर्मयो रम्य ऋतुराजा वसन्तोSयम् ।

पृथ्व्यस्ति शुकतुल्याभा हारितनूतनाङ्कुरै:

आकृत्या रमणीया सा जातिरसालचम्पकै: ।

द्यौरस्ति शुभ्रकान्तिदा ज्योत्स्नया रमते निशा

कौति रौति शुकी , कोको निरानन्दाSस्ति का दिशा ?

हृद्यं सुवासनापूर्णं दिव्यसौन्दर्यवर्षणम्

स्वर्शेषं दधते सर्वे तथाहि परभृत्स्वनम् ।

ग्रीष्मर्तु:

रश्मिरुपेषव: तप्ता: ग्रीष्मदूता: समागता:

स्वर्माधुर्यमपाकृत्य वासन्तीकान्तिदूषिता ।

उष्णजलमुष्णवायु उष्णाकाशोष्णभूतला:

लोक: सर्वो तृषा व्यग्रो वृक्षच्छायैव शीतला ।

भीष्मसंतापपूर्णश्च शकुनिध्वनिसंकुल:

कृष्णकादम्बिनी शून्यो द्युतेवास्ति नभस्तल: ।

काकाकुलो जलाकाङ्क्षी ह्यप्राप्ते मेघदर्शनम्

स्वकान्तान्वेषणे मग्न: पान्थेवारब्धगायनम् ।

वर्षर्तु:

प्रजाहर्षं समासाद्य पयोधृग्विद्युता सम:

समापन्ना प्रिया बर्षा सुधारुपा मनोरमा ।

रङ्गोSभूद् ख: नटो मेघ: सीता सौदामिनी नटी

पूर्वरङ्गं विधास्यन्ति सरागं किटि धाकिटी ।

न स्थानं मानमिच्छन्ति ज्ञातिवर्ण्यं न गण्यते

जीवने बर्षणे मन्ये ब्रह्मभूया पयोमुच: ।

समानमददान्मेघ: सर्वत्रैव सुधाजलम्

स्वकीयोSयं परो वेति कुत आसीन्महात्मनाम् ।

शरदर्तु:

गता बर्षा क्षिति: शुद्धा पचन्तेSन्नादयश्शनै:

नूत्नयुक्ति: नवोत्साह: शरदि धार्यते जनै: ।

पक्वान्नस्य सुगन्धेन मोदते ग्राम्यजीवनम्

दुर्गाप्रीतिमयूखेन दहन्ति दोषरावणम् ।

क्वचिद्गीतं क्वचिन्नृत्यं कुत्रचिद्दीपमालिकाम्

मिष्टान्नस्य नगं दृष्ट्वा को वा नात्र मुमोद्यते ?

हेमन्तर्तु: 

मलीमसा समायातो नीत्वाSSलस्यं भयङ्करम्

हिमदन्तुरहेमन्त: कम्पयद्दिग्दिगन्तरम् ।

शीताSSक्रान्तं जगत्सर्वं विलुप्ता: पुष्पल्लवा:

प्रकृतिर्हि निरानन्दा धरणी हतगौरवा ।

नास्ति भक्ष्यं फलं किञ्चित् न मृदुकोमलाङ्कुरा:

पक्षिणो दुर्मनायन्ते दु:खायन्ते च जन्तव: ।

हृदेव दुर्विनीतानामर्कदीधितिमन्दता

तथा पत्राणि स्त्रंसन्ते पामरा रौरवे यथा ।

शिशिरर्तु:

यथाSSसीन्महिमा पूर्वं तथा हि शिशिरस्थिति:

हिमबृष्टिर्क्षुदाधिक्यं निरुद्धा जगतो गति: ।

वातचिन्ताSSकुलो लोको वारिसंसर्गघातक:

ऊर्णवस्त्रान्तरे सर्वे यथा गर्भस्थजातक: ।

उदितार्केSपि नेच्छन्ति त्यक्तुं नैपालकम्बलम्

उद्योगविरतास्सर्वे प्रियं कृशानुकेवलम् ।

इत्थं संवत्सरो याति भूयो नवो भविष्यति

जनैराचर्यते नित्यं यथायोग्यं यथा मति: ।

---

भवतः का प्रतिक्रिया ?

like
14
dislike
0
love
0
funny
4
angry
0
sad
0
wow
0