भवत्सु जालवृत्तिं सञ्चालनाय अनुभवजन्यज्ञानमस्तीति अस्माकं विश्वासम् । अस्याः जालवृत्याः गाेपनीयतां ज्ञापकनीतिं च भवन्तः पठितवन्तः, अवगच्छन्ति च ।
प्रा. शिवहरिः मरहट्ठाः
भुवो भीमाः कम्पाः स्खलनमपि भीमं न समरम्
न वातानां चक्रं जनधनवनध्वंसनपरम् ।
न चातङ्काः के तेऽनलजलप्रवाहादिप्रभवाः
कुतः संसारेस्मिन् वहति भयचिन्तामयनदी ।।१।।
कदाचारे रात्रिन्दिवमपि रतो दुर्जन इव
भवं हिंसाजालैरसुरचरितैः शासितुमनाः ।
मनुष्याणां द्रोहान् निखिलजनताया रिपुसमः
विना सङ्कोचेन प्रविचरति चास्मिन् क्षितितले ।।२।।
अपारे संसारे गणयितुमशक्योऽणुनिवहः
स तत्रैकोऽदृश्यः प्रविशति यदा जानवपुषि ।
न त्यागेप्सा प्राणान्नपि हरति जागर्ति नितराम्
महादेशं चास्त्रं न गणयति गर्वेण सततम् ।।३।।
अणुः कोरोणाख्यः प्रसरति जगत्यां प्रतिदिनम्
तदीयं यल्लक्ष्यं मनुजततिविध्वंसनपरम् ।
धनाढ्ये निर्वित्ते शिशुयुवजराजीर्णवपुषि
सदा त्यक्त्वा भेदं प्रकटयति साम्राज्यचरितम् ।।४।
स कोरोणाशब्दो नहि भवति वाच्यार्थविषयः
तथात्वेपीदानीं भुवि तदभिधानं प्रचलितम् ।
महाभीतित्वेन प्रसृतमभितोऽर्वेन्धनमिव
प्रभुत्वं शस्त्रादेरचिरमणुतश्चूर्णितमभूत् ।।५।।
विवेकः शस्त्रास्त्रे जनबलयुतं शासनमपि
ह्यणोरग्रे सर्वं भवति नितरां चित्रमिव तत् ।
युगेस्मिन् दौर्जन्यं प्रबलमभितः सृष्टिनिलयम्
मुनीनां सद्वृत्ते र्भवति सहसा ध्वंसनपरम् ।।६।।
समीपेऽन्त्ये काले प्रियजनदिदृक्षाऽपि बहुला
चिकित्सागारास्ते शवशिखरतायै बहुश्रुताः ।
निजावासाद् वृद्धाश्रमभवनतः किं न शतशः
परोलक्षं याता जगति जनता हन्त ! निधनम् ।।७।।
विदेशे देश वा प्रथितविविधाङ्गेषु वसताम्
असाधूनां येषां जनदमनदुष्कर्मव्रतिनाम् ।
भवेत् यावद् दुःखं मरणप्रभवं लोकमनसि
ततो बह्वी पीडा किमु न विदुषां प्राणहरणे ।।८।।
चिकित्साविज्ञा ये विधिप्रविधिविज्ञानप्रविदः
यतोऽस्मिन् संसारेऽगणितसुखसम्पद् विरचिता
तथेदं विश्वं सञ्चरणगमनैः प्राङ्गणमिव
कुतस्तेषां न स्याद् यमसदनवासः क्षतिकरः ? ।।९।।
महाकाङ्क्षादासः प्रभवितुमभीक्ष्णं कृतश्रमः
सदा हिंसालिप्तो धृतमनुजदेहो ̃सुरगणः ।
समाने दौरात्म्ये हतमनुजसङ्ख्याल्पदशया
कुकृत्यं विस्मर्तुं नमति बहुधा लोकपुरतः ।।१०।।
वषाणुर्जीवाणुः हननभयदानादिचरितैः
सदार्चां हिंसायाः किमु न रचयेत् स्वैरगतिभिः ।
प्रवृत्यादेः साम्यादणुगतचरित्रं परिवहन्
नमन्दानन्दं नो कथमनुभवेद् यो ̃सुरगणः ? ।।११।।
कोभिड् व्याधिर्निर्मूलनपथि कदा प्राप्स्यति अहो !
समेषां को द्रष्टा तदणुगदभाजां क्षितितले ।
गृहे वासश्चैकान्तिक इति बृहद् भेषजमणोः
तथा योगध्यानाचरणविधितोऽपि क्षतबलः ।।१२।।
- गाेरखापत्रतः