अद्यैव सायं लक्ष्मीपूजा च

((श्ववलिदान मन्त्र)) द्वाै श्वानाै श्यामशवलाै वैवश्वतकुलाेद्भवाै ।। ताभ्यामन्नं प्रदास्यमि रक्ष्यतां पथि सर्वदा ।।१।।

अद्यैव सायं लक्ष्मीपूजा च

मपञ्चक पर्वणि तृतीय दिवसे अद्य प्रातः कुकुर पुजनम्र आयुज्यते । श्यामशवलनामधेयौ श्वानाै यमदूतत्वेन समादृताै वर्तते  इत्यतः श्वाना यमदूतपरिवार सन्ति इति मत्वा इमान् सम्पुज्य भक्ष्यमिष्ठान्नफलादिभिः एतेषाम्  पूजन परम्परा लोके प्रचलिता शास्त्रेषु समादृता च दृश्यते । अद्य नरक चतुर्दशी पर्व च वर्तते । यस्मिन् पर्वणि प्रातः तिलतैलेन अङ्खलेपनं विधाय निकट वर्तिषु जलाशयेषु स्थाने तत्र दीपविसर्जन् चेति कार्यं ताराकाणाम् अस्त पुर्वमेव सम्पादितम् । अनेन कार्येण मृत्यु अन्धकार जिवपारम् इति पौराणिक मान्यता वर्तते । अद्यैव सायं लक्ष्मीपूजा च वर्तते । अस्मिन् पर्वणि धनधान्यसम्पदाम् अधिष्ठात्रि महालक्ष्मी दीपमालिका प्रज्वालेन पुरस्सरं पूज्यते । एतद् अवसरे गृहस्था गृहप्राङ्खण लेपन मार्जन पुर्वकं माल्यादिभिर्विभूषिति गृहे महालक्ष्मीं आवाह्य सायं समयतः आरात्रं भजन किर्तन लोकगाथागान जागरणानि विदधति । एतैश्च कर्मभिः प्रशन्ना लक्ष्मी धनधान्यादिभिः गृहस्थ साधकान् सुखिन कारयतीति जनविश्वासो वर्तते।

                                       श्ववलिदान मन्त्र

                         द्वाै श्वानाै श्यामशवलाै वैवश्वतकुलाेद्भवाै ।।

                   ताभ्यामन्नं प्रदास्यमि रक्ष्यतां पथि सर्वदा ।।१।।

भवतः का प्रतिक्रिया ?

like
3
dislike
0
love
0
funny
0
angry
0
sad
1
wow
0